The island of gold…

Read the previous part here...

The king refused to relent, and as they were speaking, the king’s attendant entered and said “My king! The sun is rising slowly from the waters of the lake, and so your time of taking the holy dip is passing. Please come with us now…”

The king readily agreed, seeing this as an opportune moment to leave the discussion that he did not want to have in the first place. Dīrghadarśin bowed and took his leave, and went home.

When he reached there, he packed his bag, forbade his wife to follow him, and set out in secret, without even his servants knowing of his departure….

Illustration by the renowned Karatholuvu Chandrasekaran Shivashankaran

एकाकी च भ्रमंस् तांस् तान् देशांस् तीर्थानि च व्रजन् ।
स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिश्चयः ॥ १२,१९.२७ ॥

तत्र पत्तन एकस्मिन्न् अदूरे ऽब्धेः प्रविश्य सः ।
एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥ १२,१९.२८ ॥

तत्रार्ककरसंतापक्लान्तं दूराध्वधूसरम् ।
ददर्श निधिदत्ताख्यो वणिग् देवार्चनागतः ॥ १२,१९.२९ ॥

स तं तथाविधं दृष्ट्वा सोपवीतं सुलक्षणम् ।
संभाव्य चोत्तमं विप्रम् आतिथेयो ऽनयद् गृहम् ॥ १२,१९.३० ॥

तत्र चापूजयत् स्नानभोजनाद्यैस् तम् उत्तमैः ।
कः कुतस् त्वं क्व यासीति विश्रान्तं च स पृष्टवान् ॥ १२,१९.३१ ॥

दीर्घदर्शीति विप्रो ऽहम् अङ्गदेशाद् इहागतः ।
तीर्थयात्रार्थम् इत्य् एव गाम्भीर्यात् सो ऽप्य् उवाच तम् ॥ १२,१९.३२ ॥

ततः स निधिदत्तो ऽपि तं जगाद महावणिक् ।
सुवर्णद्वीपगमनायोद्यतो ऽहं वणिज्यया ॥ १२,१९.३३ ॥

तत् त्वं तिष्ठेह मद्गेहे यावद् एष्याम्य् अहं ततः ।
तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्य् अथ यास्यसि ॥ १२,१९.३४ ॥

तच् छ्रुत्वा सो ऽब्रवीद् दीर्घदर्शी तर्हि ममेह किम् ।
त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ १२,१९.३५ ॥

एवम् अस्त्व् इति तेनोक्ते साधुना सो ऽथ तद्गृहे ।
चिराद् अवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ १२,१९.३६ ॥

एकाकी च भ्रमंस् तांस् तान् देशांस् तीर्थानि च व्रजन् ।
स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिश्चयः ॥ १२,१९.२७ ॥

तत्र पत्तन एकस्मिन्न् अदूरे ऽब्धेः प्रविश्य सः ।
एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥ १२,१९.२८ ॥

तत्रार्ककरसंतापक्लान्तं दूराध्वधूसरम् ।
ददर्श निधिदत्ताख्यो वणिग् देवार्चनागतः ॥ १२,१९.२९ ॥

स तं तथाविधं दृष्ट्वा सोपवीतं सुलक्षणम् ।
संभाव्य चोत्तमं विप्रम् आतिथेयो ऽनयद् गृहम् ॥ १२,१९.३० ॥

तत्र चापूजयत् स्नानभोजनाद्यैस् तम् उत्तमैः ।
कः कुतस् त्वं क्व यासीति विश्रान्तं च स पृष्टवान् ॥ १२,१९.३१ ॥

दीर्घदर्शीति विप्रो ऽहम् अङ्गदेशाद् इहागतः ।
तीर्थयात्रार्थम् इत्य् एव गाम्भीर्यात् सो ऽप्य् उवाच तम् ॥ १२,१९.३२ ॥

ततः स निधिदत्तो ऽपि तं जगाद महावणिक् ।
सुवर्णद्वीपगमनायोद्यतो ऽहं वणिज्यया ॥ १२,१९.३३ ॥

तत् त्वं तिष्ठेह मद्गेहे यावद् एष्याम्य् अहं ततः ।
तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्य् अथ यास्यसि ॥ १२,१९.३४ ॥

तच् छ्रुत्वा सो ऽब्रवीद् दीर्घदर्शी तर्हि ममेह किम् ।
त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ १२,१९.३५ ॥

एवम् अस्त्व् इति तेनोक्ते साधुना सो ऽथ तद्गृहे ।
चिराद् अवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ १२,१९.३६ ॥

अन्येद्युर् अथ तेनैव वणिजा सह वारिधिम् ।
गत्वारुरोह तद्भाण्डपूर्णं प्रवहणं च सः ॥ १२,१९.३७ ॥

And so Dīrghadarśin traveled to all the holy places that he wanted to visit, and in due course reached the kingdom of Pauṇḍra. There he visited a temple of Śiva, and meditated in front of the linga for a while.

A merchant named Nidhidatta, who was offering his prayers, saw Dīrghadarśin sitting under the tree, his skin tanned by the sun and his clothes covered with dust – evidence that he had been traveling for a long time.

Seeing him wear the janeyu – the holy thread, Nidhidatta realized that Dīrghadarśin was a Brahmin, and possibly on a pilgrimage.

And so he invited the latter to his house, to rest for a while. Dīrghadarśin accepted the gracious offer.

When Dīrghadarśin was finally fed and well-rested, Nidhidatta asked him…

“So tell me, who are you? Where have you come from? And where is your destination?”

Dīrghadarśin replied…

“My name is Dīrghadarśin. I am from Aṅga, and have set out on a pilgrimage to various hold places.”

Nidhidatta smiled and said “I am about to visit Svarna-Dwipa – the island of Gold, where I will conduct some trade. And so I insist that you stay here for a few days and rest well. You can set out once again, when I am back.”

तेन गच्छन् प्रवहणेनाब्धिम् अद्भुतभीषणम् ।
विलोकयन् स संप्राप स्वर्णद्वीपं क्रमेण तत् ॥ १२,१९.३८ ॥

क्व मन्त्रिमुख्यता चास्य क्व वाध्वोल्लङ्घिताम्बुधिः ।
अयशोभीरवः किं न कुर्वते बत साधवः ॥ १२,१९.३९ ॥

तत्र द्वीपे समं तेन कंचित् कालम् उवास सः ।
वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥ १२,१९.४० ॥

आगच्छंश् च ततो ऽकस्मात् तद्युक्तो वहनस्थितः ।
कल्पवृक्षं ददर्शाब्धाव् ऊर्मेः पश्चात् समुत्थितम् ॥ १२,१९.४१ ॥

प्रवालशाखासुभगैः स्कन्धैर् जाम्बूनदोज्ज्वलैः ।
फलैर् मणिमयैः कान्तैः कुसुमैश् चोपशोभितम् ॥ १२,१९.४२ ॥

तस्य स्कन्धे च सद्रत्नपर्यङ्कोत्सङ्गवर्तिनीम् ।
कन्याम् अत्यद्भुताकारकमनीयाम् अवैक्षत ॥ १२,१९.४३ ॥

When Dīrghadarśin heard this, he replied…

“In that case, what will I do here alone? I have rested enough. If you don’t mind, I would like to accompany you on this journey…”

Nidhidatta agreed, and they had a good dinner and rested for the rest of the day.

The next morning, Nidhidatta and Dīrghadarśin set out on their journey to Swarna-Dwipa, on the merchant’s ship that was laden with merchandise that would be traded there. The journey was not very eventful, but the ocean waves were beautiful and sometimes terrifying too.

It seemed odd that the main minister of a kingdom as large as Aṅga would undertake such a journey on the sea. But what all have men of honor done in order to prevent their names from being tarnished?

And so Dīrghadarśin braved this journey, and when they reached the island, spent some time wandering around while Nidhidatta conducted his business.

On their way back, around halfway into the journey, they witnessed something amazing.

A huge wave rose high into the sky, and as it receded, a huge कल्पवृक्ष (Kalpavriksha) came into view. It was adorned by huge branches of gold, with fruits of gems and coral, and sweet-smelling flowers of many varieties.

On it’s trunk sat a maiden, so beautiful that even beauty would become jealous of her. She reclined on a gem-studded couch, holding a Veena in hand…

Dīrghadarśin thought to himself…

to be continued…