Restoring the dead to life…

Read the previous part here

During his travels, he reached a village named Vajraloka. He was invited into the house of a Brahmin, who received him with all due honors and served him water. They were just preparing to sit down to eat, when a child began to cry in the adjoining room. It cried and cried, and would not stop in spite of all the efforts of the lady of the house to calm it down.

Infuriated, she took the child in her arms and threw it into the fire!

Illustration by the renowned Karatholuvu Chandrasekaran Shivashankaran

क्षिप्त मात्रः स मृद्वङ्गो भस्मीभावम् अवाप्तवान् ।
तद् दृष्ट्वा जातरोमाञ्चः सो ऽब्रवीत् तापसो ऽतिथिः ॥ १२,९.१९ ॥

हा धिक्कष्टं प्रविष्टो ऽस्मि ब्रह्मराक्षसवेश्मनि ।
तन्मूर्तं किल्बिषम् इदं न भोक्ष्ये ऽन्नम् इहाधुना ॥ १२,९.२० ॥

एवं वदन्तं तं सो ऽत्र गृहस्थः प्राह पश्य मे ।
शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥ १२,९.२१ ॥

इत्य् उक्त्वादाय तन् मन्त्रपुस्तिकाम् अनुवाच्य च ।
तत्र भस्मनि चिक्षेप स धूलिम् अभिमन्त्रिताम् ॥ १२,९.२२ ॥

तेनोदतिष्ठत् तद्रूप एव जीवन् स बालकः ।
ततः स निर्वृतस् तत्र भुक्तवान् विप्रतापसः ॥ १२,९.२३ ॥

गृहस्थो ऽपि स तां नागदन्ते ऽवस्थाप्य पुस्तिकाम् ।
भुक्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥ १२,९.२४ ॥

सुप्ते गृहपतौ तस्मिन् स्वैरम् उत्थाय शङ्कितः ।
स प्रियाजीवितार्थी तां पुस्तिकां तापसो ऽग्रहीत् ॥ १२,९.२५ ॥

गृहीत्वैव च निर्गत्य ततो रात्रिदिनं व्रजन् ।
क्रमाच् छ्मशानं तत् प्राप यत्र दग्धास्य सा प्रिया ॥ १२,९.२६ ॥

The child was reduced to ashes in a few moments. The young Brahmin, horrified at this unexpected turn of events, exclaimed “This is not the behavior of humans, but of rākshasas! Forget about eating a morsel, I will not stay here for another minute, for even breathing the air here will be a sin!”

The Brahmin host stopped him, and said “O young sanyasi, wait! I have mastered the art of Mritasanjeevini – bringing the dead back to life. Witness the power of my mantras, the results of which are visible immediately!”

He then took a book from the shelf, opened it and recited a few mantras from it, and then sprinkled some holy water from the Ganga on the ashes…and miraculously – the child rose from those ashes – alive and well!

The young Brahmin visitor was then calmed down and made to have some food and water. They all then retired for the night.

When the hosts were fast asleep, the young Brahmin woke up, took the book from the shelf, and slowly sneaked out of the house. He was determined to restore his loved one to life, and so traveled days and nights without stopping, and finally reached the cremation ground where Mandāravatī had been cremated.

ददर्श चात्र तत्कालं तं द्वितीयम् उपागतम् ।
यः स गङ्गाम्भसि क्षेप्तुं तदस्थीनि गतो ऽभवत् ॥ १२,९.२७ ॥

ततस् तं च तम् आद्यं च तस्या भस्मनि शायिनम् ।
निबद्धमठिकं तत्र द्वाव् अप्य् एतौ जगाद सः ॥ १२,९.२८ ॥

मठिकापास्यताम् एषा यावद् उत्थापयामि ताम् ।
जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्य् अहम् ॥ १२,९.२९ ॥

इति तौ प्रेर्य निर्बन्धान् निर्लोठ्य मठिकां च सः ।
उद्घाट्य तापसो विप्रः पुस्तिकां ताम् अवाचयत् ॥ १२,९.३० ॥

अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्य् अवाक्षिपत् ।
उदतिष्ठच् च जीवन्ती सा मन्दारवती ततः ॥ १२,९.३१ ॥

वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति ।
तदा बभार सा कन्या कञ्चनेनेव निर्मितम् ॥ १२,९.३२ ॥

तादृशीं तां पुनर् जातां ते दृष्ट्वैव स्मरातुराः ।
प्राप्तुकामास् त्रयो ऽप्य् एवम् अन्योनं कलहं व्यधुः ॥ १२,९.३३ ॥

एको ऽब्रवीद् इयं भार्या मम मन्त्रबलार्जिता ।
तीर्थप्रभावजा भार्या ममेयम् इति चापरः ॥ १२,९.३४ ॥

रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् ।
तद् एषा मम भार्येति तृतीयो ऽत्र जगाद सः ॥ १२,९.३५ ॥

विवादनिर्णये तेषां त्वं तावन् मे महीपते ।
निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ १२,९.३६ ॥

ददर्श चात्र तत्कालं तं द्वितीयम् उपागतम् ।
यः स गङ्गाम्भसि क्षेप्तुं तदस्थीनि गतो ऽभवत् ॥ १२,९.२७ ॥

ततस् तं च तम् आद्यं च तस्या भस्मनि शायिनम् ।
निबद्धमठिकं तत्र द्वाव् अप्य् एतौ जगाद सः ॥ १२,९.२८ ॥

मठिकापास्यताम् एषा यावद् उत्थापयामि ताम् ।
जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्य् अहम् ॥ १२,९.२९ ॥

इति तौ प्रेर्य निर्बन्धान् निर्लोठ्य मठिकां च सः ।
उद्घाट्य तापसो विप्रः पुस्तिकां ताम् अवाचयत् ॥ १२,९.३० ॥

अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्य् अवाक्षिपत् ।
उदतिष्ठच् च जीवन्ती सा मन्दारवती ततः ॥ १२,९.३१ ॥

वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति ।
तदा बभार सा कन्या कञ्चनेनेव निर्मितम् ॥ १२,९.३२ ॥

तादृशीं तां पुनर् जातां ते दृष्ट्वैव स्मरातुराः ।
प्राप्तुकामास् त्रयो ऽप्य् एवम् अन्योनं कलहं व्यधुः ॥ १२,९.३३ ॥

एको ऽब्रवीद् इयं भार्या मम मन्त्रबलार्जिता ।
तीर्थप्रभावजा भार्या ममेयम् इति चापरः ॥ १२,९.३४ ॥

रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् ।
तद् एषा मम भार्येति तृतीयो ऽत्र जगाद सः ॥ १२,९.३५ ॥

The same time, the second Brahmin arrived there as well. He had gone on the pilgrimage to the upper areas of the Ganga, and the Himalayas. The third Brahmin was already present, in his hut that he had built over her ashes.

The one with the book said “Let’s remove this hut first, so that I can raise Mandāravatī from the ashes with the power of the secret mantras in this book…”

The three did so, and the young Brahmin sat beside her ashes and started chanting the mantras. He then took some Gangajal (holy water) and sprinkled it on those ashes, and lo and behold! There stood Mandāravatī, resplendent as the day when they had first seen her. It seemed that she was even more beautiful than before, her body shining like gold, having passed her trial through fire.

When the three saw her thus, their passions were rekindled, and each wanted her for himself.

The first said ” She is mine, for she was resurrected to life, by the powers of my mantras.”

The second said “She is mine, for her coming ack to life is a result of the prayers that I offered at all the holy places that I carried her remains to…”

The third said “She is mine, because I preserved her ashes, and she was brought to life as a result of my dedicated tapasya.”


विवादनिर्णये तेषां त्वं तावन् मे महीपते ।
निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ १२,९.३६ ॥

विदलिष्यति मूर्धा ते यदि जानन् न वक्ष्यसि ।
इति वेतालतः श्रुत्वा तं स राजैवम् अभ्यधात् ॥ १२,९.३७ ॥

The Vetāla finished his story, and then addressed King Vikram and said…

Now I have a question for you. Who should Mandāravatī take as her husband? Tell me, o wise king. Remember, if you know the answer, and don’t tell me the truth, your head will burst into a hundred pieces!

King Vikram replied…

to be continued…


Well well, now this is a question for you as well:)

Who do you think would be Mandāravatī’s husband? You are King Vikram, and you now know the whole story. Reason it out, and check tomorrow if you were correct. Let’s not guess, but spend some time in understanding the situation, and what each of the Brahmin youth did when Mandāravatī was dead. And then arrive at an answer. 

All the best!