Of death and the ultimate sacrifice…

Read the previous part here

And while the king was lost in the admiration of his loyal guard, he suddenly heard the sound of a woman weeping in the distance.

” There is no person who is not happy in my kingdom, nor is anyone oppressed, nor poor, nor diseased…then who is this woman weeping so late in the night?” thought the king to himself.

Illustration by the renowned Karatholuvu Chandrasekaran Shivashankaran

इति चाचिन्तयच् छ्रुत्वा स जातकरुणो नृपः ।
आदिदेश च तं वीरवरम् एकम् अधः स्थितम् ॥ १२,११.३४ ॥

भो वीरवर शृण्व् एषा दूरे स्त्री कापि रोदिति ।
कासौ रोदिति किं चेति त्वया गत्वा निरूप्यताम् ॥ १२,११.३५ ॥

तच् छ्रुत्वा स तथेत्य् उक्त्वा गन्तुं वीरवरस् ततः ।
प्रावर्तत निबद्धासिधेनुः करतलाकरः ॥ १२,११.३६ ॥

न च मेघान्धकारं तज् ज्वलद्विद्युद्विलोचनम् ।
स्थूलधाराशिलावार्षि रक्षोरूपम् अजीगणत् ॥ १२,११.३७ ॥

प्रस्थितं वीक्ष्य तादृश्यां तस्यां रात्रौ तम् एककम् ।
करुणाकौतुकाविष्टो राजा प्रासादपृष्ठतः ॥ १२,११.३८ ॥

आवतीर्य गृहीतासिर् एकाकी तस्य पृष्ठतः ।
सो ऽपि प्रतस्थे तत्रैव शुद्रको ऽनुपलक्षितः ॥ १२,११.३९ ॥

स च वीरवरो गत्वा रुदितानुसृतिक्रियः ।
बहिर्नगर्याः प्रापैकं सरस् तत्र ददर्श च ॥ १२,११.४० ॥

हा शूर हा कृपालो हा त्यागिञ् शून्या त्वया कथम् ।
वत्स्यामीत्यादि रुदतीं तां स्त्रियं वारिमध्यगाम् ॥ १२,११.४१ ॥

का त्वं रोदिषि किं चैवम् इत्य् अन्वक्प्राप्तभूपतिः ।
पप्रच्छ तां च साश्चर्यस् ततः साप्य् एवम् अभ्यधात् ॥ १२,११.४२ ॥

भो वीरवर जानीहि वत्स मां पृथिवीम् इमाम् ।
तस्या ममाधुना राजा शूद्रको धार्मिकः पतिः ॥ १२,११.४३ ॥

तृतीये च दिने तस्य राज्ञो मृत्युर् भविष्यति ।
तादृशं च पतिं प्राप्स्याम्य् अहम् अन्यं नृपं कुतः ॥ १२,११.४४ ॥

He then called out to Vīravara and said “O Vīravara! I can hear a woman weeping in the distance. Go find out who she is, and why she is sad and crying…”

“Your wish is my command, o king!” replied Vīravara. He tightened his belt that carried the dagger, picked up his shield, and set out in the direction of the sound. The sky was blackish, with new clouds floating in slowly, coupled with flashes of lightning, seeming like eyes watching over this brave warrior as he made his way through the forest. Hail fell instead of rain, but Vīravara did not deter from this path.

Unknown to him, King Śūdraka followed him closely, sword in hand, curious to know what would transpire.

Vīravara travelled quite a distance before coming to a lake at the edge of the city limits. There, he saw a lady sitting in the middle of the waters, crying loudly and saying…

“Oh brave warrior! Oh you beacon of charity! How can I live without you?”

Vīravara was intrigued. He called out to her “Who are you? And why are you crying?”

She answered him “My dear Vīravara, I am Prithvi – Mother Earth. The righteous King Śūdraka is my lord and ruler. But on the third day from now, he will die. I am pained, and saddened. From where will I get another righteous person like him to rule? And so I grieve, both for him and myself…”

अतस् तम् अनुशोचामि दुःखितात्मानम् एव च ।
एतच् छ्रुत्वा स तां त्रस्त इव वीरवरो ऽब्रवीत् ॥ १२,११.४५ ॥

हे देवि कच् चिद् अप्य् अस्ति को ऽप्य् उपायः स तादृशः ।
येनास्य न भवेन्मृत्युर् जगद्रक्षामणेः प्रभोः ॥ १२,११.४६ ॥

इति तद् वचनं श्रुत्वा सा जगाद वसुंधरा ।
एको ऽस्त्य् उपायस् तं चैकः कर्तुं शक्तो भवान् इति ॥ १२,११.४७ ॥

ततो वीरवरो ऽवादीत् तर्हि देवि वद द्रुतम् ।
यावत् तत् साधयाम्य् आशु को ऽर्थः प्राणैर् ममान्यथा ॥ १२,११.४८ ॥

तच् छ्रुत्वोवाच वसुधा विरः को ऽन्यस् त्वया समः ।
स्वामिभक्तस् तद् एतस्य शर्मोपायम् इमं शृणु ॥ १२,११.४९ ॥

राज्ञा कृतप्रतिष्टास्ति यैषा राजकुलान्तिके ।
उत्तमा चण्डिका देवी सांनिध्योत्कर्षशालिनी ॥ १२,११.५० ॥

तस्यै सत्त्ववरं पुत्रम् उपहारीकरोषि चेत् ।
तन् नैष राजा म्रियते जीवत्य् अन्यत् समाशतम् ॥ १२,११.५१ ॥

अद्यैव चैतद् भवता कृतं चेद् अस्ति तच् छिवम् ।
अन्यथास्य तृतीये ऽह्नि प्राप्ते नास्त्य् एव जीवितम् ॥ १२,११.५२ ॥

इत्य् उक्तः स तया पृथ्व्या वीरो वीरवरस् तदा ।
यामि देवि करोम्य् एतद् अधुनैवेत्य् अभाषत ॥ १२,११.५३ ॥

ततो भद्रं तवेत्य् उक्त्वा वसुधा सा तिरोदधे ।
तच् च सर्वं स शुश्राव गुप्तम् अन्वक्स्थितो नृपः ॥ १२,११.५४ ॥

ततश् च गूढे जिज्ञासौ तस्मिन् राज्ञ्य् अनुगच्छति ।
शूद्रके त्वरितं गेहं निशि वीरवरो ययौ ॥ १२,११.५५ ॥

तत्र पुत्रोपहारो ऽस्य राजार्थे धरया यथा ।
उक्तस् तथाब्रवीत् पत्न्यै धर्मवत्यै विबोध्य सः ॥ १२,११.५६ ॥

Vīravara was shocked. “Devi, is there any way to prevent this from happening? Is there any way that our beloved king can be saved?”

Prithvi Ma replied “There is only one solution, that can prevent the death of the king. And you are the person who can do it.”

Vīravara replied ” In that case Devi, please tell me what has to be done, so that I can get it done right away. Else, of what use is my life?”

Ma Prithvi said ” O great Vīravara, who is as brave as you, or as loyal and devoted to your master? So listen carefully. To the east of the palace is a temple that the king built in the honor of Devi Caṇḍī. If you offer your son Sattvavara to her, the king’s death will be averted, and he will live for another one hundred years. But you will have to do this right away, do not lose time, else the king will surely not live beyond the third day from today!”

Vīravara did not flinch. ” Devi, I will set out this very instant, and and get this done!”

Ma Prithvi was overjoyed. “May you be successful!”, she said, blessing him as she faded away from sight.

King Śūdraka had heard the whole conversation, and had tears in his eyes.

Vīravara turned around, and rushed towards his house, not wishing to waste any more time. The king followed him, curious to see what would happen. Vīravara reached home, woke up his wife Dharmavatī, and told her about the whole incident. “Ma Prithvi has said that if we offer Sattvavara to Devi Caṇḍī, the king’s untimely death can be averted, and he will go on to live for another one hundred years.

Dharmavatī heard what he had to say, and replied…

to be continued…