Is a friend indeed…

Read the previous part here…

Mālatikā then sprinkled cold water on her friend’s face, and lay her on a bed of lotus leaves, placed a necklace of cold gemstones on her and fanned her until she came back to her senses.

As Anaṅgamañjarī opened her eyes, she said tearfully…

“My friend! These measures are but temporary, they do not sooth my passions. Can you please think of something that will make me feel better from the inside. Unite me with that man, if you really wish to see me alive!”

Illustration by the renowned Karatholuvu Chandrasekaran Shivashankaran

एवम् उक्तवतीं तां सा स्नेहान् मालतिकाब्रवीत् ।
सखि भूयिष्टयाताद्य रात्रिः प्रातर् अहं पुनः ॥ १२,२८.४३ ॥

इहैव कृतसंकेतम् आनेष्यामि प्रियं तव ।
तद् आलम्ब्य धृतिं तावन् निजं प्रविश मन्दिरम् ॥ १२,२८.४४ ॥

इत्युक्तवत्यै संतुष्य तस्यै सानङ्गमञ्जरी ।
हारं स्वकण्ठाद् आकृष्य प्रददौ पारितोषिकम् ॥ १२,२८.४५ ॥

गच्छाधुनैव स्वगृहं प्रातः सिद्ध्यै ततो व्रज ।
इति चैतां सखीं प्रेष्य सा विवेश स्ववासकम् ॥ १२,२८.४६ ॥

When she said this, Mālatikā smiled at her and replied…

“My friend, the night has nearly passed, but tomorrow I will arrange for something, so that I can bring your love to this very chambers. So please control yourself till tomorrow, and I will make sure that it will be worth the wait…”

Anaṅgamañjarī was very pleased when she heard this, and so she took off the necklace from her neck, and presented it to Mālatikā.

“Now go to your house and rest, and tomorrow please go to meet my love…you are a true friend to me!” said Anaṅgamañjarī.

She then went back into her chambers, and slept.

प्रातश् च सा मालतिका केनाप्य् अनुपलक्षिता ।
तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥ १२,२८.४७ ॥

चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् ।
चन्दनार्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम् ॥ १२,२८.४८ ॥

रहस्यधारिणैकेन कदलीदलमारुतैः ।
आश्वास्यमानं सुहृदा दह्यमानं स्मराग्निना ॥ १२,२८.४९ ॥

तस्या विनेयम् अस्य स्यात् कामावस्थेदृशीति सा ।
विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥ १२,२८.५० ॥

तावच् च सुहृदा तेन स ऊचे कमलाकरः ।
क्षणम् एकम् इहोद्याने दत्त्वा दृष्टिं मनोरमे ॥ १२,२८.५१ ॥

विनोदय मनो मित्र मात्र विक्लवताम् अगाः ।
तच् छ्रुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः ॥ १२,२८.५२ ॥

यन् ममानङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम् ।
विनोदयामि तद् इदं कुतः शून्याशयो मनः ॥ १२,२८.५३ ॥

प्रातश् च सा मालतिका केनाप्य् अनुपलक्षिता ।
तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥ १२,२८.४७ ॥

चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् ।
चन्दनार्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम् ॥ १२,२८.४८ ॥

रहस्यधारिणैकेन कदलीदलमारुतैः ।
आश्वास्यमानं सुहृदा दह्यमानं स्मराग्निना ॥ १२,२८.४९ ॥

तस्या विनेयम् अस्य स्यात् कामावस्थेदृशीति सा ।
विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥ १२,२८.५० ॥

तावच् च सुहृदा तेन स ऊचे कमलाकरः ।
क्षणम् एकम् इहोद्याने दत्त्वा दृष्टिं मनोरमे ॥ १२,२८.५१ ॥

विनोदय मनो मित्र मात्र विक्लवताम् अगाः ।
तच् छ्रुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः ॥ १२,२८.५२ ॥

यन् ममानङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम् ।
विनोदयामि तद् इदं कुतः शून्याशयो मनः ॥ १२,२८.५३ ॥

स्मरेण शून्यहृदयो बाणतूणीकृतो ह्य् अहम् ।
तत् प्राप्स्यामि मनश्चौरीं तां यथा कुरु मे तथा ॥ १२,२८.५४ ॥

The next morning, Mālatikā went to towards the house of Kamalākara, and searching for him, happened to spot him sitting at the foot of a tree at a garden nearby.

He was rolling about on a bed of leaves moistened with sandalwood paste, and a friend of his was fanning him with a plantain leaf.

Mālatikā thought to herself…

“Is it possible that he too has been possessed by kāma? Is he also madly in love with her?”

And so she hid herself behind the bushes near where they were, and listened to their conversation.

His friend was saying to him…

“Look around, O Kamalākara, this is such a beautiful garden! Try to get out of this sad mood, and cheer up!”

The young Kamalākara answered…

“My friend, my heart has been taken away by her, the beautiful Anaṅgamañjarī. There is just an empty space within, so how can I cheer up? Kāma has pierced my body all over, and there is no cure for this. My friend, please find me that girl, who stole my heart and left me empty…”

to be continued…