He is alive, but…

Read the previous part here

“You are the fool, not me, you old idiot! I am no longer your shishyā, and you are no longer my Guru. I am leaving this very instant, go find someone else to stay with you!”

He threw the begging bowl and his stick onto the ground, and walked away in a huff.

Illustration by the renowned Karatholuvu Chandrasekaran Shivashankaran

अहम् अन्यत्र यास्यामि वह पात्रीम् इमां स्वयम् ।
इत्य् उक्त्वोत्थाय स प्रायात् त्यक्त्वाग्रे दण्डकुण्डिकाम् ॥ १२,३०.३० ॥

विहसन्न् अथ निर्गत्य मठिकायाः स तापसः ।
तत्रागाद् यत्र दाहार्थम् आनीतः स द्विजार्भकः ॥ १२,३०.३१ ॥

दृष्ट्वा च तं जनतया शोच्यमानाग्र्ययौवनम् ।
योगी प्रवेष्टुं तद्देहं मतिं चक्रे जरार्दितः ॥ १२,३०.३२ ॥

गत्वा च द्रुतम् एकान्ते मुक्तकण्ठं प्ररुद्य च ।
ननर्त स ततः क्षिप्रम् अङ्गहारैर् यथोचितैः ॥ १२,३०.३३ ॥

ततो विवेश योगात् तद् द्विजपुत्रकलेवरम् ।
क्षणात् स स्वतनुं त्यक्त्वा तपस्वी यौवनेच्छया ॥ १२,३०.३४ ॥

तत् क्षणं रचितायां च चितायां सहसैव सः ।
लब्धजीवो द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः ॥ १२,३०.३५ ॥

तद् दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति ।
इत्य् उद्बभूव नादो ऽत्र निखिलस्य जनस्य च ॥ १२,३०.३६ ॥

The sanyāsi then left his hut, laughing as he went, and saw the procession entering the cremation ground, carrying the dead body of the young boy.

It is then that he decided to enter the young boy’s body, using his yogic powers.

He quickly went a little far away from the gathering, wept aloud, and then started to dance with wild abandon.

Longing to be young again, he then abandoned his body, and entered the body of the young Brāhman. No sooner than he had done that, when the boy, who had been laid on the funeral pyre, returned to life, and slowly sat up with a yawn…

Everyone who had gathered there were amazed at this miracle and started to scream excitedly – “He is alive! He is alive!”

अथामोक्ष्यन् व्रतं सर्वान् मृषा योगेस्वरः स तान् ।
विप्रपुत्रशरीरान्तःप्रविष्टस् तापसो ऽब्रवीत् ॥ १२,३०.३७ ॥

लोकान्तरगतस्याद्य महापाशुपतव्रतम् ।
ग्राह्यं साक्षान् ममाभाष्य दत्तं शर्वेण जीवितम् ॥ १२,३०.३८ ॥

अधुनैव च धार्यं तद् गत्वैकान्ते व्रतं मया ।
जीवितं मे ऽन्यथा नास्ति तद् यूयं यात याम्य् अहम् ॥ १२,३०.३९ ॥

इति सर्वान् स तत्रस्थान् संबोध्य दृढनिश्चयः ।
स्वगृहान् प्रेषयामास हर्षशोकाकुलान् व्रती ॥ १२,३०.४० ॥

स्वयं च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्वकलेवरम् ।
आत्तव्रतो महायोगी युवीभूतो ऽन्यतो ययौ ॥ १२,३०.४१ ॥

The sanyāsi, who had no intention of abandoning this new body, then addressed everyone and said…

“I went to some other world, where Śiva himself restored me to life, and said that I would have to life the rest of my life as a Pāśupata sanyāsi.”

“And so I will have to now live in solitude and perform intense tapasyā, else I will not be able to remain alive. So please go back home, and let me go on my journey…

And the crowd of well-wishers, thus departed with mixed feelings in their hearts, and when they had left, the sanyāsi threw his old body into a deep gorge, and went far way to continue his journey as a tapasvi…


इति व्याख्याय वेतालः कथां निशि तदा पथि ।
तं त्रिविक्रमसेनं स राजानं पुनर् अब्रवीत् ॥ १२,३०.४२ ॥

राजन् ब्रूहि स योगीन्द्रः कस्मात् परपुरे वसन् ।
प्ररुरोद ननर्ताथ कौतुकं महद् अत्र मे ॥ १२,३०.४३ ॥

The Vetāla finished his story, and then addressed King Vikram and said…

“So tell me, o King, why did the sanyāsi first weep before entering the young man’s body? And then why did he dance? I am very curious to know the answer…”

Remember, if you know the answer, and don’t tell me the truth, your head will burst into a hundred pieces!

King Vikram replied…

to be continued…